दैनिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैनिक¦ त्रि॰ दिने भवः
“कालाट ठञ्” पा॰ ठञ्। दिनभवेस्त्रियां ङीप्। सा च दिने क्रियमाणकर्मभृतौ शब्दमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैनिक¦ mfn. (-कः-की-कं) Diurnal, of or relating to a day. f. (-की) A day's hire wages. E. दिन a day, affix ठञ् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैनिक mf( ई)n. daily , diurnal L.

"https://sa.wiktionary.org/w/index.php?title=दैनिक&oldid=500372" इत्यस्माद् प्रतिप्राप्तम्