सामग्री पर जाएँ

दैन्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैन्यम्, क्ली, (दीनस्य भावः । दीन + ष्यञ् ।) कार्प- ण्यम् । इति हेमचन्द्रः । २ । २३३ ॥ दीनता । यथा, “याच्ञादैन्यपराञ्चि यस्य कलाहायन्ते मिथस्त्वं वृणु त्वं वृण्वित्यभितो मुखानि स दशग्रीवः कथं कथ्य- ताम् ॥” इति मुरारिमिश्रः ॥ (अलङ्कारोक्तव्यभिचारिगुणभेदः । यथा, साहित्यदर्पणे । ३ । १४१ । “दौर्गत्याद्यैरनौजस्यं दैन्यं मलिनतादिकृत् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैन्य¦ न॰ दीनस्य भावः ष्यञ्।

१ दीनत्वे, कार्पण्ये च।
“दौर्गत्याद्यैरनौजस्यं दैन्यं मलिनतादि कृत्” सा॰ द॰उक्ते

२ व्यभिचारिगुणभेदे च
“दैन्यचिन्ताश्रुनिश्वासवैवर्ण्यो-च्छ्वसितादिकृत्” सा॰ द॰
“इन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्विभर्त्ति” मेघ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैन्य¦ n. (-न्यं)
1. Meanness, covetousness.
2. Poverty, humbleness. E. दीन a pauper, &c. ष्यञ् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैन्य n. wretchedness , affliction , depression , miserable state MBh. Ka1v. Sus3r. etc.

दैन्य n. meanness , covetousness W.

"https://sa.wiktionary.org/w/index.php?title=दैन्य&oldid=312197" इत्यस्माद् प्रतिप्राप्तम्