दैवचिन्तक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैवचिन्तक¦ पु॰ दैवं लक्षणेन शुभाशुभं चिन्तयति चिन्ति-ण्वुल्। दैवज्ञे तल्लक्षणादिकं वृ॰ सं॰

२ अ॰ उक्तं तच्च

२५

०० पृ॰ गणकशब्दे दर्शितम् दैवविदादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैवचिन्तक¦ m. (-कः) A fatalist. E. दैव, and चिन्तक who thinks of.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैवचिन्तक/ दैव--चिन्तक m. " reflecting on fate " , astrologer , N. of शिवMBh. Var. Ka1v.

दैवचिन्तक/ दैव--चिन्तक m. fatalist W.

"https://sa.wiktionary.org/w/index.php?title=दैवचिन्तक&oldid=500374" इत्यस्माद् प्रतिप्राप्तम्