दैवयोग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैवयोग¦ पु॰ दैवस्य योगः फलोन्मुखतया सम्बन्धः। भाग्यस्य फलोन्मुखतया सम्बन्धे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैवयोग¦ m. (-गः) The occurrence of unforeseen event, the intervention of destiny. E. दैव, and योग juncture.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैवयोग/ दैव--योग m. juncture of fate , fortune , chance

"https://sa.wiktionary.org/w/index.php?title=दैवयोग&oldid=312606" इत्यस्माद् प्रतिप्राप्तम्