दैविक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैविकः, त्रि, (दैवस्य अयं दैवे भवो वा । दैव + ठक् ।) देवसम्बन्धी । (यथा, मनुः । १ । ६५ । “अहोरात्रे विभजते सूर्य्यो मानुषदैविके । रात्रिः स्वप्नाय भूतानां चेष्टायै कर्म्मणामहः ॥”) दैवे भवः । इति व्याकरणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैविक¦ त्रि॰ देवस्येदम् देवानुद्दिश्य प्रवृत्तः वा॰ ठक्। देव-मात्रोद्देशेन कर्तव्ये श्राद्धे।
“देवानुद्दिश्य यच्छ्राद्धंतत्तु दैविकमुच्यते। हविष्येन विशिष्टेन सप्तम्यादिषुयत्नतः” भविष्यपु॰। दैवशब्दोऽपि तत्रार्थे।
“सम्पन्नमि-त्यभ्युदये दैवे रुचितमित्यपि” मनुना देवमात्रोद्देश्यक श्राद्धेतृप्तिप्रश्नेरुचितशब्दस्य वक्तव्यतोक्तेः दैवशब्दस्य निर-पेक्षदेवमात्रोद्देश्यकश्राद्धपरत्वावगतेः।

२ देवसम्बन्धिनित्रि॰।
“अहोरात्रे विभजते सूर्य्यो मानुषदैविके। दैविकानां युगानान्तु सहस्रपरिसङ्ख्यया। यत् प्राक्द्वादशसाहस्रमुदितं दैविकं युगम्”
“दाशापराधत-स्तोये दैविके नास्ति निग्रहः” इति च मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैविक¦ mfn. (-कः-की-कं) Of or relating to the gods, divine, deific, &c. E. देव a deity, and ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैविक [daivika], a. (-की f.) [देव-ठक्] Relating to the gods, divine; अहोरात्रे विभजते सूर्यो मानुषदैविके Ms.1.65;8.49.-कम् An inevitable accident.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैविक mf( ई)n. peculiar or relating to the gods , coming from gods , divine Mn. Pur.

दैविक n. a fatal accident or chance Ya1jn5. ii , 66

दैविक n. a partic. श्राद्ध(on behalf of the gods , esp. the विश्वेदेवाs) RTL. 305.

"https://sa.wiktionary.org/w/index.php?title=दैविक&oldid=312926" इत्यस्माद् प्रतिप्राप्तम्