दैवी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैवी, स्त्री, (देवस्य इयम् । देव + अण् अञ् वा । ततो ङीप् ।) देवसम्बन्धिनी । यथा, -- “ब्रह्मोपास्यमिति स्फुरत्यपि हृदि व्यावर्त्तिका वासना का नामेयमतर्क्यसेतुगहना दैवीसतां यातना ।” इति शान्तिशतके । ७ ॥ चिकित्साविशेषः । यथा, वैद्यके । “आसुरी मानुषी दैवी चिकित्सा त्रिविधा मता ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैवी¦ स्त्री देवस्येयम् अण् अञ् वा।

१ देवसम्बन्धिन्यांस्त्रियां
“दैवी सम्पद् विभोक्षाय” गीता।
“काला मे म{??}-तर्क्यहेतुगहना दैवी सतां यातना” शान्तिक॰।

२ दैववि-वाहेनोढायां स्त्रियां
“ब्राह्मीपुत्रः पुरुषानेकविंशतिं पूयतेदेवीपुत्रचतुर्दश आर्षीपुत्रः सप्त” बिष्णुसं॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैवी f. a woman married according to the दैवrite Vishn2. xxiv , 30

दैवी f. a division of medicine , the medical use of charms , prayers etc. W.

"https://sa.wiktionary.org/w/index.php?title=दैवी&oldid=312940" इत्यस्माद् प्रतिप्राप्तम्