दैव्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैव्यम्, क्ली, (देवस्य इदम् । “देवाद्यञञौ ।” ४ । १ । ८५ । इत्यस्य वार्त्तिकोक्त्या यञ् ।) दैवम् । भाग्यम् । इत्यमरटीकायां भरतः ॥ (देव- सम्बद्धे, त्रि । यथा, ऋग्वेदे । २ । ३० । ११ । “तं वः शर्घं मारुतं सुम्नयुर्गिरोप ब्रुवे नमसा दैव्यं जनम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैव्य¦ न॰ देवस्येदम्
“देवात् यञञौ” पा॰ यञ्।

१ देवस-म्बन्धिनि

२ भाग्ये च
“ब्रूषे नमसा दैव्यं जनम्” ऋ॰

२ ।

३०

११ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैव्य¦ n. (-व्यं) Gate, fortune. E. देव a deity and यञ् affix: see दैव |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैव्य [daivya], a. (-व्या, -व्यी f.) Divine.

व्यम् Fortune, fate.

Divine power; यदि देवा दैव्येनेदृगार Av.4.27.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैव्य mf( आand ई)n. divine RV. ( esp. व्या होतारा, the two divine priests) AV. etc.

दैव्य m. N. of a messenger of the असुरs TS.

दैव्य n. divine power or effect AV. iv , 27 , 6

दैव्य n. fortune , fate L.

"https://sa.wiktionary.org/w/index.php?title=दैव्य&oldid=312981" इत्यस्माद् प्रतिप्राप्तम्