दैशिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैशिकम्, त्रि, (देशे भवं देशस्य इदं वा । देश + ठञ् ।) देशसम्बन्धि । भवार्थे ष्णिकप्रत्ययेन सिद्धम् । सम्बन्धविशेषः । यथा । कालभावयोः सप्तमीति सूत्रं भावः सत्त्वं तच्च द्बिविधं कालिकं दैशिकञ्चेति कारकचक्रे भवानन्दसिद्धान्त- वागीशः ॥ देशनिष्ठविशेषणता । इति नैया- यिकाः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैशिक¦ त्रि॰ देशेन निर्वृत्तः तस्येदम् वा ठञ्।

१ देशकृते

२ दे-शसम्बन्धिनि च स्त्रियां ङीप्।
“परत्वञ्चापरत्वञ्चद्विविधं परिकीर्तितम्। दैशिकं कालिकञ्चापि मूर्त एवतु दैशिकम्”। परत्वं सूर्यसंयोगभूयस्त्वज्ञानतो भवेत्। अपरत्वं तदल्पत्वबुद्धितः स्यादितीरितम्। तयोरसम-वायी तु दिक्संयोगस्तदाश्रये। दिवाकरपरिस्पन्द पूर्वो-त्पन्नत्वबुद्धितः। परत्वमपरत्वन्तु तदनन्तरबुद्धितः। अत्रत्वसमवायी स्यात् संयोगः कालपिण्डयोः। अपेक्षाबुद्धि-नाशेन नाशस्त्वेषामुदाहृतः” भाषा॰।
“दैशिकपरत्वं बहुतरसूर्यसंयोगान्तरितत्वज्ञानादुत्पद्यते। एवं तदल्पीयस्त्व-ज्ञानादपरत्वमुत्पद्यते। अत्रावधित्वार्थं द्वितीयापेक्षा। यथा पाटलिपुत्रात् काशीमपेक्ष्य प्रयागः परः। पाटलिपुत्रात् कुरुक्षेत्रमपेक्ष्य प्रयागोऽपर इति। तयोर्दैशिक-परत्वापरत्वयोः। असमवायी असमवायिकारणम्। तदाश्रये दैशिकपरत्वापरत्वाश्रये। दिवाकरेति। अत्रपरत्वं अपरत्वञ्च कालिकं ग्राह्यम्। यस्य सूर्यपरिस्प-न्दापेक्षया यस्य सूर्यपरिस्पन्दोऽधिकः स ज्येष्ठः यस्यन्यूनः स कनिष्ठः। कालिकपरत्वापरत्वे जन्यद्रव्य एब। अत्र कालिकपरत्वापरत्वयोः। एषां कालिकदैशिकपर-त्वापरत्वानाम्” सि॰ मू॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैशिक¦ mfn. (-कः-की-कं) Provincial, national, belonging to a country, produced in it, &c. देश, and ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैशिक [daiśika], a. (-की f.) [देशेन निर्वृत्तं तस्येदं वा-ठञ्]

Local, provincial.

National, belonging to the whole country.

Belonging or having reference to space; Bhāṣā. P.12.

Acquainted with any place.

Teaching, pointing, directing, showing.

कः A teacher, preceptor; शुको गतः परित्यज्य पितरं मोक्षदैशिकम् Mb.12.321.94.

A guide.

One instructed by the prcceptor; Bhāg.11.27.22.

Local people; हस्तिनो$श्वा रथाः पत्तिर्नावो विष्टिस्तथैव च । दैशिकाश्चाविकाश्चैव तदष्टाङ्गं बलं स्मृतम् Mb.12.121.44. -कम् a kind of dance; cf. Me.37. Malli. Com.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दैशिक mf( ई)n. (fr. देश)relating to space ( opp. to कालिकBha1sha1p. )or to any place or country

दैशिक mf( ई)n. local , provincial , national MBh. R.

दैशिक mf( ई)n. a native Ra1jat.

दैशिक mf( ई)n. knowing a place , a guide MBh.

दैशिक mf( ई)n. showing , directing , spiritual guide or teacher MBh. Hariv. (See. देशिकand देश्य)

दैशिक n. a kind of dance Mall. on Megh. 35.

"https://sa.wiktionary.org/w/index.php?title=दैशिक&oldid=500376" इत्यस्माद् प्रतिप्राप्तम्