सामग्री पर जाएँ

दोग्धा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोग्धा, [ऋ] पुं, (दोग्धीति । दुह + तृच् ।) अर्थोप- जीविकविः । वत्सः । गोपालः । इति मेदिनी । धे, ८ ॥ दोहनकर्त्तरि, त्रि ॥ (यथा, कुमारे । १ । २ । “यं सर्व्वशैलाः परिकल्प्य वत्सं मोरौ स्थिते दोग्धरि दोहदक्षे ॥”)

"https://sa.wiktionary.org/w/index.php?title=दोग्धा&oldid=141470" इत्यस्माद् प्रतिप्राप्तम्