दोग्धृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोग्धा, [ऋ] पुं, (दोग्धीति । दुह + तृच् ।) अर्थोप- जीविकविः । वत्सः । गोपालः । इति मेदिनी । धे, ८ ॥ दोहनकर्त्तरि, त्रि ॥ (यथा, कुमारे । १ । २ । “यं सर्व्वशैलाः परिकल्प्य वत्सं मोरौ स्थिते दोग्धरि दोहदक्षे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोग्धृ¦ त्रि॰ दुह--तृच्।

१ दोहनकर्त्तरि

२ गोपाले

३ वत्से

४ अर्थोपजीविनि

५ अर्के

६ दोहनशीले च मेदि॰
“मेरौस्थिते दोग्धरि दोहदक्षे” कुमा॰ स्त्रियां ङीप्। सा च

७ धेन्वाम्।
“दोहावसाने पुनरेव दोग्ध्रीम्” रघुः
“अ-चला ह्यक्षया भूमिर्दोग्ध्री कामानिवोत्तमान्। दोग्ध्रीवासांसि रत्नानि पशून् ब्रीहीन् यवांस्तथा” भा॰ अनु॰

६२ अ॰। शीलार्थतृणन्तत्वान्नात्र कर्मणि षष्ठी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोग्धृ¦ mfn. (-ग्धा-ग्ध्री-ग्धृ)
1. A milker, who or what milks.
2. What yields milk. m. (-ग्धा)
1. A poet, a panegyrist, one who writes verses for hire or reward.
2. A calf.
3. A cowherd. f. (-ग्धी) A cow. E. दुह् to milk, तृच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोग्धृ [dōgdhṛ], m. [दुह्-तृच्]

A cowherd, a milkman; मेरौ स्थिते दोग्धरि दोहदक्षे Ku.1.2.

A calf.

A panegyrist, one who writes verses for hire or reward.

One who performs anything out of interested motives (with a view to profit himself).

दोग्धृ [dōgdhṛ], See under दुह्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोग्धृ m. a milker AV. MBh. etc. (See. अ-)

दोग्धृ m. a cowherd L.

दोग्धृ m. a calf. L.

दोग्धृ m. a poet who writes for reward L.

दोग्धृ mfn. yielding milk or profit of any kind MBh. Ka1v.

"https://sa.wiktionary.org/w/index.php?title=दोग्धृ&oldid=313084" इत्यस्माद् प्रतिप्राप्तम्