सामग्री पर जाएँ

दोग्ध्री

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोग्ध्री, स्त्री, (दोग्धृ + ङीप् ।) गौः । इति राज- निर्घण्टः ॥ (यथा, रघुः । २ । २३ । “दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोग्ध्री [dōgdhrī], 1 A cow which yields milk.

A wet-nurse (having much milk; Mar. दाइ.)

A female who gives anything (with acc.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोग्ध्री f. giving milk (a cow , wet-nurse etc. ) VS. Sus3r. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोग्ध्री स्त्री.
(द्वि.व.) (दुह्+तृच्+ङीप्) (प्रवर्ग्य में) दो दूध की बाल्टियां, मा.श्रौ.सू. 4.2.6. देवतोपदेशन दोग्ध्री 256

"https://sa.wiktionary.org/w/index.php?title=दोग्ध्री&oldid=478725" इत्यस्माद् प्रतिप्राप्तम्