सामग्री पर जाएँ

दोध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोधः, पुं, (दोग्धीति । दुह + अच् । निपातनात् साधुः ।) गोवत्सः । यथा, -- “देव सदोधकदम्बतलस्थ- श्रीधर तारकनामपदं मे । कण्ठतलेऽसुविनिर्गमकाले स्वल्पमपि क्षणमेष्यति योगम् ॥” इति छन्दोमञ्जरी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोध¦ पु॰ दुह--घञ् बा॰ हस्य धः। गोवत्से
“देव! सदोधकदम्बतलस्थ! श्रीधर! तावकनामपदं मे” छन्दोम॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोध¦ m. (-धः) A calf. E. दुह् to milk, घञ् affix, deriv. irr.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोध m. (for दोग्धृ?)a calf L.

"https://sa.wiktionary.org/w/index.php?title=दोध&oldid=313138" इत्यस्माद् प्रतिप्राप्तम्