दोधक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोधकः, पुं, छन्दोविशेषः । यथा, श्रुतबोधे । “आद्यचतुर्थमहीननितम्बे सप्तमकं दशमञ्च तथान्त्यम् । यत्र गुरु प्रकटस्मररागे तत् कथितं तव दोधकवृत्तम् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोधक¦ न॰ एकादशाक्षरपादके वर्णवृत्तभेदे
“दोधकवृत्तमिदंभभभाद् गौ” वृत्तर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोधक¦ n. (-कं) A form of metre.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोधकम् [dōdhakam], N. of a metre consisting of three भगणs and one गुरु.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोधक mfn. robbing one's own master L.

दोधक n. a form of metre (also 596970 -वृत्तn. ) , S3rutab. Chandom.

"https://sa.wiktionary.org/w/index.php?title=दोधक&oldid=313144" इत्यस्माद् प्रतिप्राप्तम्