दोषन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोषन् [dōṣan], m., n. (This word has no forms for the first five inflections, i. e. before ace. pl.) An arm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोषन् n. (occurring only in nom. du. दोस्हणि१AV. AitBr. ; gen. sg. दोष्णस्S3Br. ; instr. दोष्णाloc. दोष्णि[or दोषणि-See. below] gen. du. दोष्णोस्Ra1jat. ; acc. pl. [ m. !] दोष्णस्Pa1n2. 6-1 , 63 ; the other forms are supplied by दोस्See. )the fore-arm , the lower part of the fore-foot of an animal

दोषन् n. the arm in general.

"https://sa.wiktionary.org/w/index.php?title=दोषन्&oldid=500379" इत्यस्माद् प्रतिप्राप्तम्