दोषी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोषी, [न्] त्रि, (दुष्यतीति । दुष् + “संपृचा- नुरुधाङ्यमाङ्यसपरिसृसंसृजेति ।” ३ । २ । १४२ । इति घिनुण् ।) दोषयुक्तः । अपराधी । दोषशब्दादस्त्यर्थे इनिप्रत्ययेन निष्पन्नः इति वा ॥

"https://sa.wiktionary.org/w/index.php?title=दोषी&oldid=141523" इत्यस्माद् प्रतिप्राप्तम्