दोहद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोहदम्, क्ली, (दोहमाकर्षणं ददातीति । दोह + दा + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) इच्छा । इत्यमरः । १ । ७ । २७ ॥

दोहदः, पुं, क्ली, (दोहमाकर्षं ददातीति । दा + कः ।) गर्भिण्यभिलाषः । साद इति भाषा । तत्पर्य्यायः । दौर्हृदम् २ श्रद्धा ३ लालसा ४ । इति हेमचन्द्रः । ३ । २०५ ॥ जातुजः ५ । इति रत्नकोषः ॥ (यथा, याज्ञवल्क्यसंहितायाम् । ३ । ७९ । “दोहदस्याप्रदानेन गर्भो दोषमवाप्नुयात् । वैरूप्यं मरणं वापि तस्मात् कार्य्यं प्रियं स्त्रियाः ॥”) गर्भचिह्नम् । इति भरतधृतकोषान्तरम् ॥ (पुष्पोद्गमकौषधम् । यथा, रघौ । ८ । ६२ । “कुसुमं कृतदोहदस्त्वया यदशोकोऽयमुदीरयिष्यति । अलकाभरणं कथं नु तत् तव नेष्यामि निवापमाल्यताम् ॥” यथा च, मेघदूते । ७८ । “रक्ताशोकश्चलकिशलयः केशरस्तत्र कान्तः प्रत्यासन्नः कुरुवकवृतेर्माधवीमण्डपस्य । एकः सख्यास्तव सह मया वामपादाभिलाषी काङ्क्षत्यन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥” अत्र यस्य यो दोहदः स धृतो मल्लिनाथेन यथा, -- “स्त्रीणां स्पर्शात् प्रियङ्गर्विकसति वकुलः शीधु- गण्डूषसेकात् पादाघातादशोकस्तिलककुरुवकौ वीक्षणालिङ्ग- नाभ्याम् । मन्दारो नर्म्मवाक्यात् पटुमृदुहसनात् चम्पको वक्त्रवातात् चूतो गीतान्नमेरुर्विकसति च पुरो नर्त्तनात् कर्णि- कारः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोहद नपुं।

स्पृहा

समानार्थक:दोहद,इच्छा,काङ्क्षा,स्पृहा,ईहा,तृष्,वाञ्छा,लिप्सा,मनोरथ,काम,अभिलाष,तर्ष,भग,रुचि,तृष्णा,श्रद्धा,प्रतियत्न,छन्दस्

1।7।27।1।6

प्रेमा ना प्रियता हार्दं प्रेमस्नेहोऽथ दोहदम्. इच्छा काङ्क्षा स्पृहेहा तृड्वाञ्छा लिप्सा मनोरथः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोहद¦ पु॰ न॰ दोहमाकर्षं ददाति दा--क।

१ गर्भे

२ लाल-सामात्रे

३ गर्भिण्या अभिलाषे च मे॰। सुश्रुते तु दौ-ह(हृ)दमिति पठित्वा तदुपहत्यां दोषादिकमुक्तं यथा
“द्विहृदयाञ्च नारीं दौहृ(ह)दिनीमाचक्षते। दौहृ(ह)द-विमाननात् कुब्जं कुणिं खञ्जं जडं वामनं विकृताक्षनासंवा नारी सुतं जनयति। तस्मात् सा यद्यदिच्छेत्तत्तस्यैदापयेत्। लब्धदौ(ह)हृदा हि वीर्यवन्तं चिरायुषञ्च पुत्रंजनयति”। भवन्ति चात्र
“इन्द्रियार्थांन्तु यान् यान् साभोक्तुमिच्छति गर्भिणी। गर्भाबाधभयात्तांस्तान्भिषगाहृत्य दापयेत्। सा प्राप्तदौ(ह)हृदा पुत्त्रं जनयेतगुणान्वितम्। अलब्धदौ(ह)हृदा गर्भे लभेदात्मनि वाभयम्। येषु येष्विन्द्रियार्थेषु दौहृ(ह)दे वै विमानना। प्रजायेत सुतस्यार्त्तिस्तस्मिंस्तस्मिंस्तथेन्द्रिये। राजसन्द-र्शने यस्या दौहृ(ह)दं जायते स्त्रियाः। अर्थवन्तं महा-भागं कुमारं सा प्रसूयते। दुकूलपट्टकौशेयभूषणादिषुदौ(ह)हृदात्। अलङ्कारैषिणं पुत्रं ललितं सा प्रसूयते। आश्रमे संयतात्मानं धर्मशीलं प्रसूयते। देवताप्रति-मायान्तु प्रसूते पार्षदोपमम्। दर्शने व्यालजातीनांहिसाशीलं प्रसूयते। गोधामांसाऽशने पुत्रं सुषुप्सुर्धा-रणात्मकम्। गवां मांसे च बलिनं सर्वक्लेशसहन्तथा। माहिषे दौ(ह)हृदाच्छूरं रक्ताक्षं लोमसंयुतम्। वरा-हमांसात् स्वप्नालुं शूरं सञ्जनयेत् सुतम्। मार्गाद्विक्रा-न्तजङ्घालं सदा वनचरं सुतम्। सृमराद्विम्नमनसंनित्यभीतं च तैत्तिरात्। अतोऽनुक्तेषु या नारीत्वमभिध्याति दौ(ह)हृदम्। शरीराचारशीतैः सा[Page3768-b+ 38] समानं जनयिष्यति। कर्मणा चोदितं जन्तोर्भवितव्यपुनर्भवेत्। यथा तथा दैवयोगाद्दौ(ह)हृदं जनयेद्धृदि”। यात्रायां दिग्भेदे दोषशान्त्यर्थे

४ सेव्यपदार्थे यथाह मु॰ चि॰
“आज्यं तिलौदनं मत्स्यं पयश्चापि यथाक्रमम्। भक्ष-येद्दोहदं दिश्यमाशां पूर्वादिकां व्रजेत्। रसालां पायसंकाञ्जीं शृतं दुग्धं तथा दधि। पयोऽशृतं तिलान्नं चभक्षयेद्वारदोहदम्। पक्षादितोऽर्कदलतण्डुलवारिसर्पिःश्राणाहविष्यमपि हेमजलं त्वपूपम्। भुक्त्वा व्रजेद्रुचकमम्बुच धेनुमूत्रं यावान्नपायसगुडानसृगन्नमुद्गान्” मु॰ चि॰अथ दिग्दोहदमनुष्टुभाह आज्यमिति। आज्यं घृतंपूर्वस्याम्। तिलौदनं तिलमिश्रौदनं दक्षिणस्याम्। मत्स्यंप्रसिद्धं पश्चिमायाम्, पयोदुग्धमुत्तरस्याम्। एतद्यथाक्रमंदिश्यमभीष्टदिग्भवं दोहदं भक्षयेत्ततः पूर्वादिकाभाशांजिगमिषितां दिशां व्रजेत्। यदाह श्रीपतिः
“आज्यंतिलौदनं मत्स्यं पयः प्राक्प्रभृतिक्रमात्। भुक्त्वेति शेषःनारदेन त्वन्यथोक्तं
“घृतान्नं तिलपिष्टान्नं मत्स्यान्नंघृतपायसम्। प्रागादिक्रमशो भुक्त्वा याति राजा जय-त्यरीन्”। वसिष्ठेनापि
“घृतान्नं कृसरान्नं च मत्-स्यान्नं घृतपायसम्। पूर्वादिषु क्रमाद्भुक्त्वा यातासिद्धिमवाप्नुयात्” इति। अत्रैवं विरोधे विकल्पो यथा-देशाचारं वा व्यवस्था। अथ वारदोहदमनुष्टुभाहरसालामिति। रसाला शर्करादधिमरीचकर्पूरैलासंसृष्टा लोके शिखरिणीति प्रसिद्धा तां रविवारे। पायसकाञ्ज्यौ प्रसिद्धे सोममङ्गलवारयोः। शृतं पक्वंदुग्धं बुधे, शृतं पाक इति साधु। तत्रापि क्षीरहवि-षोरेवेति वार्तिकात् प्रस्तुते क्षीरे साधुत्वम्। दधि प्रसिद्धंगुरुवारे। अशृतमपक्वं दुग्धं शुक्रे, तिलान्नं तिल-मिश्रसोदनं शनौ। एतद्वारदोहदं रविबारादौ क्रमेणभक्षयेत्। यदाह श्रीपतिः
“मज्जिकां सघृतपायसंतथा काञ्जिकं शृतपयोऽदधि क्रमात्। क्षीरमाममथ तत्कथितं तिलौदगं वारदोहदविधिर्बुधैः स्मृतः
“इतिवसिष्ठनारदाभ्यां दुग्धस्य पक्वापक्वविशेषो नाभ्यधायि
“मज्जिकां परमान्नं च काञ्जिकं च पयोदधि। क्षीरंतिलौदनं भुक्त्वा भानुवारादिषु क्रमादिति”। मज्जिकारसाला।
“स्याद्रसाला तु मज्जिका” इत्यभिधानात्। गुरुस्तु विशेषनाह
“सूर्यवारे घृतं पाश्यं चन्द्रवारेपयस्तथा। गुडमङ्गारके वारे बुधवारे तिलानपि। गुरुवारे दषिप्राश्य शुक्रवारे यवानपि। माषान् भुक्त्वा[Page3769-a+ 38] शनेर्वारे शूले गच्छन्नदोषभागिति”। अथ तिथिदोहदंवसन्ततिलकाच्छन्दसाह पक्षादित इति। पक्षादिः प्रति-पत्तस्याः ल्यप्लोपे पञ्चमी। प्रतिपदादिपञ्चदशतिथिषुक्रमेण तिथिदोहदं भुक्त्वा व्रजेत्। यथा प्रतिपदि अर्कस्यवृक्षविशेषस्य दलानि पर्णानि। द्वितीयायां तण्डुलवारि-क्षालिततण्डुलजलम्। तृतीयायां सर्पिर्घृतम्। चतुर्थ्यांश्राणा यवागूः। पञ्चम्यां हविष्यं मुद्गादि। षष्ठ्यां हे-मजलं प्रक्षालितसुवर्णजलम्। सप्तम्यामपूपम्। अष्टम्यांरुचकं वीजपूरफलम्।
“फलपूरी वीजपूरो रुचकोमातुलिङ्गके” इत्यमरः। नवम्यामम्बु जलम्। दशम्यांधेनुमूत्रं स्त्रीगवीमूत्रं न तु वृषमूत्रं धेनुशब्दग्रह-णात्। एकादश्यां यावान्नं यवविकारम्। द्वादश्यांपायसम्। त्रयोदश्यां गुडमिक्षुविकारं, चतुर्दश्या-मसृक् रुधिरम्। पञ्चदश्यामन्नमुद्गानोदनमिश्रित-मुद्गान्। यदाह वृहस्पतिः
“अर्कपत्रं भवेद्यातुःप्रथमायान्तु भक्षणम्। द्वितीयायां भवेद्यातुर्भक्ष्यंसत्तण्डुलोदकम्। तृतीयायां तथा सर्पिर्यवागूः स्या-त्ततः परम्। पञ्चम्यां तद्धविष्यं स्यात् षष्ठ्यां वाकाञ्चनोदकम्। अपूपभुक्तिः सप्तम्यामष्टम्यां वीजपूर-कम्। नवम्यां तोयपानं स्याद्गोमूत्रन्तु ततःपरम्। एकादश्यां यवानद्यात् द्वादश्यां पायसं पिबेत्। त्रयो-दश्यां गुडं लेह्यं रुधिरं स्याच्चतुर्दशे। मुद्गौदनं भवे-द्धोज्यं पञ्चदश्यां यियासतः। पक्षयोरुभयोरेवं यात्रायोगे विधिः स्मृतः” इति। दैवज्ञमनोहरेऽपि क्वचि-द्भेदः। यथा
“अर्कदलतण्डुलोदकसर्पीषि हविष्यदधि-सुवर्णपयः। तिलवारिवीजपूरकमध्वाज्यकमूत्रषिष्टिका-श्चापि। तिलपिष्टकदम्बमूलानि शाकमथ शस्तवृक्षपर्णानिप्रतिपत्प्रभृतिषु भुक्त्वा प्रस्थाता सिद्धिमाप्नोतीति”। ननु
“आलभ्यालभ्य भक्ष्यान् वा स्मृत्वा दृष्ट्वाथ तान् व्रजेत्। दत्त्वा वा सिद्धिमाप्नोति दुष्टभादिषु भूपतिरिति” गुरूक्तेःदुष्टवारादिषु दोहदाभिधानं सार्थकम्। विहितेषु पुन-र्नक्षत्रतिथिवारादिषु दोहदाभिधानं व्यर्थम्। दोष-निवारणफलको हि दोहदस्तदभावे वैयर्थ्यप्रसङ्गात्। उच्यते। दुष्टभादिषु भूपतिरित्यत्र दुष्टत्वं किन्नैसर्गिकमु-तान्यत् अहितनक्षत्रेष्वपि क्रूरग्रहसाहित्यादिर्महान् दोषःसम्भावितोऽस्ति तदपाकरणाय दोहदाभिधानं सार्थकम्एवं सर्ववर्णानामपि पारिघदण्डे विरुद्धताराक्रूर-ग्रहमाहित्यादिमहादोषनिवारणाय दोहदोक्ते पार्थ-[Page3769-b+ 38] क्याच्च। एवं विहिततिथिदोहदाभिधानं योगिन्यादि-दोषनाशार्थम्।
“सक्रूररांशेरशुभा तिथिः स्यात्” इत्ये-तद्दोषनिवारणार्थं च। तद्दोषाभिधानं च रत्नमाला-याम्।
“आद्याश्चतस्रः क्रियपूर्वकाणां मेषाच्चतुर्णामिहपञ्चमी स्यात्। पराः परेषां परतस्तथैव सक्रूरराशे-रशुभा तिथिः स्यात्” इति। एवं वारदोहदोक्तिरपिवक्रिग्रहवारशूलादिदोषहान्या सार्थिका दिग्दोहोक्ति-रपि त्रिविधप्रतिबुधप्रतिशुक्रप्रतिभौमादिदोषहान्या सा-र्थिका” पी॰ धा॰तत्र गर्भे
“सुदक्षिणा दोहदलक्षणं दधौ” रघुः। अभिलाषे
“उदकक्रीडादोहदागतानाञ्च” काद॰ गर्भिण्यभिलाषे
“प्रजावती दोहदशंसिनी ते” रघुः

५ पुष्पोद्गमौषधे च
“कुसुमं कृतदोहदस्त्वया यदशोकोऽयमुदीरयिष्यति” रघुः
“काङ्क्षत्यन्योवदनमदिरादोहदच्छद्मनास्याः” मेघःअशोकबकुलयोः स्त्रीपदताडनगण्डूषमदिरे दोहद-मिति प्रसिद्धिः।
“स्त्रीणां स्पर्शात् प्रियङ्गुर्विकसतिबकुलः शीधुगण्डूषसेकात् पादाघातादशोकस्तिलक-कुरुवकौ वीक्षणालिङ्गनाभ्याम्। मन्दारो नर्मवाक्यात्पटुमृदुहसनात् चम्पको वक्त्रवातात् चूतो गीतान्नमेरुर्वि-कसति च पुरोनर्तनात् कर्णिकारः” मल्लि॰ धृतवाक्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोहद¦ n. (-दं)
1. Wish, desire.
2. The longing of a pregnant woman, especially as a sign of impregnation. E. दोह here said to mean satisfaction, and द what gives.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोहदः [dōhadḥ] दम् [dam], दम् [दोहमाकर्ष ददाति दा-क]

(a) The longing of a pregnant woman; प्रजावती दोहदशंसिनी ते R.14. 45; उपेत्य सा दोहददुःखशीलतां यदेव वव्रे तदपश्यदाहृतम् 3.6,7. (b) The desired object itself.

Pregnancy.

The desire of plants at budding time (as, for instance, of the Aśoka to be kicked by young ladies, of the Bakula to be sprinkled by mouthfuls of liquor &c.); महीरुहा दोहदसेकशक्तेराकालिकं कोरकमुद्गिरन्ति N.3.21;R.8.63; Me.78; see अशोक.

Vehement desire; प्रवर्तितमहासमर- दोहदा नरपतयः Ve.4.

Wish or desire in general.-Comp. -दुःखशीलता pregnancy; उपेत्य सा दोहददुःख- शीलताम् R.3.6. -धूपः a kind of fragrant substance used as manure; दाडिमे दोहदधूपिनि द्रुमे N.1.82.

लक्षणम् the fœtus, the embryo (= दौर्हृदलक्षण q. v.).

the period of passing from one stage of life to another.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोहद m. (also n. L. ; probably Prakrit for. दौर्हृदlit. sickness of heart , nausea) the longing of a pregnant woman for partic. objects( fig. said of plants which at budding time long to be touched by the foot or by the mouth [ Ragh. xix , 12 ] of a lovely woman)

दोहद m. any morbid desire or wish for( loc. or comp. f( आ). ) Ya1jn5. R. Ka1lid. Pan5c. Katha1s. etc.

दोहद m. pregnancy

दोहद m. a kind of fragrant substance used as manure Naish. i , 82 Sch.

"https://sa.wiktionary.org/w/index.php?title=दोहद&oldid=313868" इत्यस्माद् प्रतिप्राप्तम्