दोहल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोहलः, पुं, (दोहमाकर्षं लातीति । ला + “आतो ऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) दोहदः । इच्छा । इति शब्दार्थकल्पतरुः ॥ (यथा, मालविकाग्निमित्रनाटके । ८ । ४७ । “अशोक ! यदि सद्य एव मुकुलैर्न सम्पत्स्यते मुधा वहसि दोहलं ललितकामिसाधारणम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोहल¦ पु॰ दोहमाकर्षं लाति गृह्लाति ला--क।

१ इच्छायां

२ दोहदशब्दार्थे च शब्दार्थकल्प॰।
“अशोक! यदि सद्यएवमुकुलैर्न सम्पत्स्यसे सुधा वहसि दोहलं ललितकामिसा-धारणम्” मालविका॰ ततः अस्त्यर्थे मतुप् मस्य वः। ङीप् दोहलवती

१ दोहदवत्यां स्त्रियां शब्दार्थचि॰।

२ अशोकवृक्षे स्त्री राजनि॰ गौरा॰ ङीष् दोहली।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोहल¦ m. (-लः)
1. Wish, desire.
2. Longing. f. (-ली) The Asoka tree. E. दोह satisfaction, and ल what gets: see दोहद |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोहलः [dōhalḥ], See दोहद; वृथा वहसि दोहलम् (v. l.) ललितकामि- साधारणम् M.3.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोहल = दोहदetc.

"https://sa.wiktionary.org/w/index.php?title=दोहल&oldid=313923" इत्यस्माद् प्रतिप्राप्तम्