सामग्री पर जाएँ

दोहस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोहस्¦ पु॰ दुह--भावे असुन्। दोदने प्रक्षारणे
“वृषा कृष्णेसमूहे दोहसा दिवः” ऋ॰

१०

११ ।


“दोहसा दोहनेन” भा॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोहस् n. milking

दोहस् n. dat. हसे, as inf. RV.

"https://sa.wiktionary.org/w/index.php?title=दोहस्&oldid=313952" इत्यस्माद् प्रतिप्राप्तम्