दोहा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोहा¦ स्त्री मात्रावृत्तभेदे
“षट्कलतुरगौ त्रिकलमपि विषम-पदे विनिधेहि। समपादान्ते चैकलमिति दोहामव” धेहि” तल्लक्षणम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दोहा f. N. of a Prakrit metre Chandom.

"https://sa.wiktionary.org/w/index.php?title=दोहा&oldid=313956" इत्यस्माद् प्रतिप्राप्तम्