सामग्री पर जाएँ

दौर्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दौर्ग¦ न॰ दुर्गस्य दुर्गाया वा इदम् अण्।

१ दुर्गसम्बन्धिनि

२ दु-र्गासम्बन्धिनि च
“श्रावणी दौर्गनवमी दूर्वा चैव हुता-शनी। पूर्वविद्धैव कर्तव्या शिवरात्रिर्बलेर्दिनम्” कालमा॰धृतवाक्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दौर्ग/ दौर्--ग See. दौर्ग.

दौर्ग mf( ई)n. relating to दुर्गor दुर्गा

दौर्ग m. pl. the school of दुर्गCat.

दौर्ग n. a wk. by दुर्गib.

"https://sa.wiktionary.org/w/index.php?title=दौर्ग&oldid=314164" इत्यस्माद् प्रतिप्राप्तम्