सामग्री पर जाएँ

दौर्गत्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दौर्गत्य¦ न॰ दुर्गतस्य भावः ष्यञ्।

१ दारिद्र्ये

२ दुःखित्वेच
“दौर्गत्याद्यैरनौजस्यं दैन्यं मलिनतादिकृत्” सा॰ द॰
“भर्त्तुः कुर्वन्ति दौर्गत्यात् सोऽनर्थः सुमहान् स्मृतः” भा॰ स॰

५ अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दौर्गत्यम् [daurgatyam], 1 Poverty, want, destitution; व्यक्ते$पि वासरे नित्यं दौर्गत्यतमसावृतः Pt.2.92.

Wretchedness, distress.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दौर्गत्य/ दौर्--गत्य n. distress , misery , poverty MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=दौर्गत्य&oldid=314169" इत्यस्माद् प्रतिप्राप्तम्