दौर्बल्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दौर्बल्य¦ न॰ दुर्बलस्य भावः ष्यञ्। दुर्बलत्वे
“अनादेयस्यचादानात् आदेयस्य च वर्जनात्। दौर्बल्यं ख्याप्यतेराज्ञः” मनुः
“पपात भूमौ दौर्बल्यात्” भा॰ शा॰

५३ श्लो॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दौर्बल्य¦ n. (-ल्यं) Weakness, debility. E. दुर्बल and ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दौर्बल्यम् [daurbalyam] लम् [lam], लम् Impotency, debility, weakness, feebleness, दौर्बल्यं ख्यापते राज्ञः Ms.8.171; क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप Bg.2.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दौर्बल्य/ दौर्--ब n. weakness , impotence MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=दौर्बल्य&oldid=314268" इत्यस्माद् प्रतिप्राप्तम्