दौर्भाग्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दौर्भाग्यम्, क्ली, दुर्भगस्य दुर्भगाया वा भावः । (ष्यञ् । “हृद्भगसिन्ध्वन्ते पूर्ब्बपदस्य च ।” ७ । ३ । १९ । इत्युभयपदबृद्धिः ।) दुर्भगत्वम् । यथा, ज्योतिस्तत्त्वे । “भुक्त्रा पितृगृहे नारी भुड्क्ते स्वामिगृहे यदि । दौर्भाग्यं जायते तस्याः शपन्ति कुलदेवताः ॥” दुर्भाग्यमेव दौर्भाग्यम् । इति स्वार्थे ष्ण्यप्रत्ययः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दौर्भाग्य¦ न॰ दुर्भगाया दुर्भगस्य वा भावः ष्यञ् द्विपद-वृद्धिः। दुर्भाग्यान्वितत्वे
“भुक्त्वा पितृगृहे नारी पुङ्क्तेस्वामिगृहे यदि। दौर्भाग्यं जायते तस्याः शपन्तिकुलदेवताः” इति ज्योति॰ त॰
“यत्ते केशेषु दौर्भाग्यंसीमन्तेषु च मूर्धनि। ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नन्तुसर्वदा” याज्ञ॰
“अद्य कैकेयि! दौर्भाग्यं राज्ञा ते ख्या-पितं महत्” भा॰ व॰

२७

६ अ॰ तत्कारणञ्च भृगुभारतोक्तम्

१७

६३ पृ॰ दर्शितम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दौर्भाग्य¦ n. (-ग्यं) Ill-luck, misfortune. E. दुर् bad, भाग portion, ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दौर्भाग्यम् [daurbhāgyam], Ill-luck, misfortune; यत्ते केशेषु दौर्भाग्यं... आपस्तद् घ्नन्तु सर्वदा Y.1.283.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दौर्भाग्य/ दौर्--भाग्य n. (fr. दुर्-भगor -भगा)ill-luck , misfortune Ya1jn5. i , 282

दौर्भाग्य/ दौर्--भाग्य n. ( दौर्.) , unhappiness of a woman disliked by her husband AV. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=दौर्भाग्य&oldid=314298" इत्यस्माद् प्रतिप्राप्तम्