सामग्री पर जाएँ

दौर्मनस्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दौर्मनस्य¦ न॰ दुष्टं मनोऽस्य तस्य भावः ष्यञ्। खेदादि-निमित्ते चित्तस्य दौस्थ्ये दुष्टमनोयुक्तत्वे
“तेषां कृते मेनिश्वासो दौर्मनस्यञ्च जायते” देवीमा॰
“कृतस्मृतिःप्रोषितदौर्मनस्यम्” वृ॰ सं॰

७८ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दौर्मनस्य¦ n. (-स्यं)
1. Evil disposition or thought.
2. Despair.
3. Affliction, distress. E. दुर्मनस् and ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दौर्मनस्यम् [daurmanasyam], 1 Evil disposition.

Mental pain, affliction, dejection, sorrow.

Despair; तेषां कृते मे विश्वासो दौर्मनस्यं च जायते Devi Bhāg.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दौर्मनस्य/ दौर्--मनस्य n. dejectedness , melancholy , despair Var. Pan5c. etc.

"https://sa.wiktionary.org/w/index.php?title=दौर्मनस्य&oldid=314335" इत्यस्माद् प्रतिप्राप्तम्