दौर्व्वीण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दौर्व्वीणम्, क्ली, (दूर्व्वाया इदम् । दूर्व्वा + खञ् ।) इष्टपर्णम् । दूर्व्वारसः । इति मेदिनी । णे, ५३ ॥

"https://sa.wiktionary.org/w/index.php?title=दौर्व्वीण&oldid=141574" इत्यस्माद् प्रतिप्राप्तम्