दौष्यन्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दौष्यन्ति/ दौष्यन् m. patr. of भरतMBh. S3ak. etc. ( w.r. दौष्व्).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--is Bharata (s.v.) noted for his sacrifices and love of people; परीक्षित् compared to him. भा. I. १२. २०.

"https://sa.wiktionary.org/w/index.php?title=दौष्यन्ति&oldid=431178" इत्यस्माद् प्रतिप्राप्तम्