द्यु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्यु, ल अभिसर्पणे । इति कविकल्पद्रुमः ॥ (अदां- परं-सकं-अनिट् ।) अभिसर्पणं आभिमुख्येन गमनम् । ल, द्यौति सिंहो मृगानिव । इति दुर्गादासः ॥

द्यु, क्ली, (द्यौतीति । द्यु + क्विप् ।) दिनम् । गगणम् । स्वर्गः । इति विश्वः ॥

द्युः, पुं, (द्यु + क्विप् ।) अग्निः । इति मेदिनी । ये, २ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्यु अव्य।

आकाशः

समानार्थक:द्यो,दिव्,अभ्र,व्योमन्,पुष्कर,अम्बर,नभस्,अन्तरिक्ष,गगन,अनन्त,सुरवर्त्मन्,ख,वियत्,विष्णुपद,आकाश,विहायस्,विहायस्,नाक,द्यु,अव्यय,तारापथ,अन्तरिक्ष,मेघाध्वन्,महाबिल,शकुन,गगन,कीलाल,रोदस्,रोदसी

1।2।1।4।3

द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्. नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्. वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी। विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम्. तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्. विहायाः शकुने पुंसि गगने पुन्नपुंसकम्.।

पदार्थ-विभागः : , द्रव्यम्, आकाशः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्यु¦ अभिसर्पणे अदा॰ पर॰ सक॰ अनिट्। द्यौति अद्यौषीत्। दुद्याव।
“गुहाया निरगात् बाली सिंहो मृगमिवद्युवन्” भट्टिः।

द्यु¦ न॰ दिव--उन् किच्च बा॰ वलोपश्च।

१ दिने

२ गगने

३ स्वर्गेच विश्वः

४ अग्नौ पु॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्यु¦ r. 2nd cl. (द्योति)
1. To advance towards or against, to assail.
2. To advance before or in front of, to approach.

द्यु¦ m. (-द्युः) A name of AGNI or fire. n. (-द्यु)
1. A day.
2. Heaven, sky, æther.
3. Heaven, paradise. E. द्यु to go to or towards, affix क्विप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्यु [dyu], 2 P. (द्यौति) To advance towards, encounter, attack, assail; गुहाया निरगाद् वाली सिंहो मृगमिव द्युवन् Bk. 6.118;14.11.

द्यु [dyu], n.

A day.

The sky.

Brightness.

Heaven.

Sharpness; cf. अद्यु -m. Fire. (द्यु is a substitute for दिव् f. before terminations beginning with consonants and in compounds.) -Comp. -गः a bird.

चरः a planet.

a bird. -जयः attainment or gaining of heaven. -ज्या the diameter of a circle made by an asterism in its daily revolution. -दलः noon. -धुनिः f.,-नदी the heavenly Ganges; सिद्धैर्नुतो द्युधुनिपातशिवस्वनासु रेमे चिरं धनदवल्ललनावरूथी Bhāg.3.23.39. -निवासः a deity, god; शोकाग्निना$गाद् द्युनिवासभूयम् Bk.3.21. -निवासिन् m.

a deity.

a virtuous man.

पतिः the sun.

an epithet of Indra. -पथः the upper part of the sky.

मणिः the sun; कृष्णद्युमणिनिम्लोचे ...... Bhāg.3.2.7.

Calcined copper. -योषित् f. an apsaras. -रत्नम् the sun. -लोकः heaven. -षद्, -सद् m.

a god, deity; मनःसु येषां द्युसदां न्यधीयत Si.1.43.

a planet. -सरित् f. the Ganges.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्यु m. ( nom. द्यौस्; voc. द्यउस्[ RV. vi , 51 , 5 AV. vi , 4 , 3 ] ; acc. द्याम्दिवम्; instr. दिवाor दीवा[see below] ; dat. दिवे[ द्यवेMBh. i , 3934 ] ; abl. gen. दिवस्[rarely द्योस्e.g. RV. iv , 27 , 3 ; i , 115 , 5 ] Page478,3 ; loc. दिवि, द्यवि; du. द्यावाs.v. [ द्यवीas voc. only iv , 56 , 5 ] ; pl. nom. द्याअस्[ दिवस्only ix , 118 , 11 ] ; acc. द्यून्[rare , दिवस्, दिवस्e.g. i , 194 , 2 ; iv , 3 , 8 ] ; instr. द्युभिस्; native grammarians give as stems दिव्and द्यो; the latter is declined through all cases like गो, but really does not occur except in forms mentioned above and in द्यो-सलिलMBh. viii , 4658 , while दिव्and द्युregularly alternate before vow. and cons. )(rarely f. )in Ved. f. in later Skr. heaven , the sky (regarded in Ved. as rising in three tiers [ अवम, मध्यम, उत्तमor तृतीयRV. v , 60 , 6 etc. ] , and generally as the father ( द्यौष्पिता, while the earth is the mother [See. द्यावा-पृथिवी] , and उषस्the daughter) , rarely as a goddess , daughter of प्रजा-पतिAitBr. iii , 33 S3Br. i , 7 , 4 , )

द्यु m. (rarely n. )day ( esp. in pl. and in such forms as दिवा) , by day(See. s.v. )

द्यु m. द्यवि-द्यवि, daily , every day

द्यु m. अनु द्यून्, day by day , daily

द्यु m. द्युभिस्and उप द्युभिस्, by day or in the course of days , a long time RV.

द्यु m. brightness , sheen , glow (only द्युभिस्) RV. i , 53 , 4 ; iii , 3 , 2 etc.

द्यु m. fire( nom. द्युस्) L. [ cf. द्यु; Gk. ? , ? etc. = dyau4s , diva4s ; Lat. Jou , Ju in Ju-piter , Jovis , Jovi etc. = dyavas , dyavi ;O.E. Ti4w ; O.H.G. ZI7u O.N. Ty4r.]

द्यु cl.2 P. द्यौति( Dha1tup. xxiv , 31 ; pf. दुद्याव, 3 pl. दुद्युवुर्)to go against , attack , assail Bhat2t2.

द्यु for 3. दिव्as inflected stem and in comp. before consonants.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DYAU (DYU) : One of the Aṣṭavasus (eight Vasus). (For particulars see under Aṣṭavasus).


_______________________________
*8th word in right half of page 266 (+offset) in original book.

DYU(DYAU) : One of the Aṣṭa Vasus (eight Vasus). This Vasu has another name Āpa. (For details see under Aṣṭavasus).


_______________________________
*9th word in right half of page 266 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=द्यु&oldid=500386" इत्यस्माद् प्रतिप्राप्तम्