द्युक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युक्ष¦ त्रि॰ दिवि द्युनि क्षयति क्षि--निवासे ड।

१ स्वर्गलोक-वासिनि त्रिका॰
“द्युक्षो राजा गिरामक्षितोतिः” ऋ॰

६ ।

२४ ।


“द्युक्षो द्युलोक निवासी” भा॰

२ दीप्तियुक्तेच
“द्युक्षमर्यमणं भगम्” ऋ॰

१ ।

१३

६ ।


“द्युक्षं दीप्ति-मन्तम्” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युक्षः [dyukṣḥ], a. Ved.

Celestial, heavenly.

Shining, brilliant. -क्षः An epithet of (1) Varuṇa, (2) Aryaman, (3) Indra, (4) Agni, (5) Soma.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युक्ष/ द्यु--क्ष mf( आ)n. (fr. 1. क्ष)heavenly , celestial , light , brilliant RV.

"https://sa.wiktionary.org/w/index.php?title=द्युक्ष&oldid=500387" इत्यस्माद् प्रतिप्राप्तम्