द्युत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युत¦ दीप्तौ भ्वा॰ अक॰ आत्म॰ सेट्। द्योतते ॡदित्त्वात् अङिप॰ अद्युतत् अद्योतिष्ट। दिद्युते। द्योतनः
“अद्युतच्चन्द-माभृशम्” भट्टिः उपसर्गपूर्वकस्य तत्तदुपसर्गद्योत्यार्थयुक्तेद्योतने।
“व्यद्योतिष्ट सभावेद्यामसौ नरशिखित्रयी” माघः।
“विदुद्युते बाडवजातवेदमाम्” माघः

२ शोभायाञ्च
“पद्मैरनन्वीतबधूमुखद्युतः” माघः णिचि द्योतयतिप्रकाशने व्यञ्जनावृत्त्या बोधने च द्योत्यार्थः व्यङ्ग्यर्थे

द्युत¦ त्रि॰ द्युत--क। द्योतमाने सैवचरति क्विप् द्युततिअद्युतीत्।
“द्युतद्यामानं वृहतीमृतेन” ऋ॰

५ ।

८० ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युत¦ r. 1st cl. (द्योतते) To shine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युत n. N. of the 7th mansion (= ?) Var. ( v.l. द्युन, or द्यून).

"https://sa.wiktionary.org/w/index.php?title=द्युत&oldid=314956" इत्यस्माद् प्रतिप्राप्तम्