द्युति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युतिः, स्त्री, (द्योततेऽनयेति । द्युत् दीप्तौ + “इगुपधात् कित् ।” उणां ४ । ११९ । इति इन् स च कित् ।) दीप्तिः । शोभा । इत्यमरः । १ । ३ । १७ ॥ (यथा, भागवते । ८ । ५ । ४२ । “लोभोऽधरात् प्रीतिरुपर्य्यभूद्द्युति- र्नस्तः पशव्यः स्पर्शेन कामः ॥”) रश्मिः । इति मेदिनी । ते, २५ ॥ (पुं, चतु- र्थस्य मनोः ऋषिविशेषः । यथा, हरिवंशे । ७ । ७५ । “चतुर्थस्य तु सावर्णेरृषीन् सप्त निबोध मे । द्युतिर्वशिष्ठपुत्त्रश्च आत्रेयः सुतपास्तथा ॥” तामसस्य मनोः पुत्त्रविशेषः । यथा, तत्रैव । ७ । २३ । “पुत्त्रांश्चैव प्रवक्ष्यामि तामसस्य मनोर्नृपः । द्युतिस्तपस्यः सुतपास्तपोमूलस्तपोशनः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युति स्त्री।

शोभा

समानार्थक:शोभा,कान्ति,द्युति,छवि,अभिख्या,छाया,त्विष्,अर्चिस्

1।3।17।2।4

कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम्. सुषमा परमा शोभा शोभा कान्तिर्द्युतिश्छविः॥

 : परमा_शोभा, अलङ्काररचनादिकृतशोभा

पदार्थ-विभागः : , द्रव्यम्, तेजः

द्युति स्त्री।

प्रभा

समानार्थक:प्रभा,रुच्,रुचि,त्विष्,भा,भास्,छवि,द्युति,दीप्ति,रोचिस्,शोचिस्,वर्च,महस्,ओजस्,तेजस्

1।3।34।1।8

स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः। रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः॥

वैशिष्ट्य : सूर्यः

 : तडित्, किरणः, आतपः, ज्योत्स्ना

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युति¦ स्त्री द्युत--इन्।

१ दीप्तौ

२ शोभायाम्
“सुवर्णपुङ्खद्यु-तिरञ्जिताङ्गुलिः” रघुः।
“रूपयौवनलालित्य भोगाद्यै-रङ्गभूषणम्। शोभा प्रोक्ता सैव कान्तिर्मन्मथा-प्यायिता द्युतिः। कान्तिरेवातिविस्तीर्णा दीप्तिरित्य-भिधीयते” सा॰ द॰ तत्सामान्यावान्तरभेदकथनेन स्त्रीणांसात्विकालङ्कारतया उक्ते

३ अर्थे।
“देहजा कान्ति-र्द्युतिरित्याचार्य्या मन्यन्ते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युति¦ f. (-तिः)
1. Light.
2. Beauty or splendour.
3. A ray of light.
4. Stimulating, exciting. E. द्युत् to shine, affix कि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युतिः [dyutiḥ], f. [द्युत्-इन्]

Splendour, brightness, lustre, beauty; काचः काञ्चनसंसर्गाद् धत्ते मारकतीं द्युतिम् H. Pr.35; Māl.2.1; R.3.64.

Light, a ray of light; Bh. 1.61.

Majesty, dignity; Ms.1.87.

(in drama) A threatening attitude. -Comp. -करः the polar star or the sage Dhruva. -धरः Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युति f. splendour (as a goddess Hariv. 14035 ) , brightness , lustre , majesty , dignity. Mn. MBh. Var. Ka1v. etc.

द्युति f. ( dram. ) a threatening attitude Das3ar. Sa1h.

द्युति m. N. of a ऋषिunder मनुमेरुसावर्णHariv.

द्युति m. of a son of मनुतामसib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a याम deva. Br. II. १३. ९२; वा. ३१. 6; ६२. ६१.
(II)--(वसिष्ठ): a Sage of the 4th सावर्ण epoch; फलकम्:F1:  Br. IV. 1. ९१.फलकम्:/F of the १२थ् epoch of Manu. फलकम्:F2:  Vi. III. 2. ३५.फलकम्:/F
(III)--one of the २० Sutapa गणस्. वा. १००. १४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DYUTI : A goddess who protected Arjuna. (M.B. Vana Parva, Chapter 37, Stanza 38)


_______________________________
*14th word in right half of page 266 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=द्युति&oldid=500388" इत्यस्माद् प्रतिप्राप्तम्