द्युतिकर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युतिकरः, पुं, (करोतीति । कृ + अच् । द्युतेः करः ।) ध्रुवः । इति भूरिप्रयोगः । दीप्ति- कारके, त्रि ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युतिकर¦ mfn. (-रः-री-रं)
1. Shining, bright.
2. Handsome. m. (-रः) The polar star, or in mythology, the divine sage D'HRUVA. E. द्युति light, and कर who makes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युतिकर/ द्युति--कर mf( ई)n. producing splendour , illuminating , bright , handsome W.

द्युतिकर/ द्युति--कर m. the polar star or (in myth. ) the divine sage ध्रुवL.

"https://sa.wiktionary.org/w/index.php?title=द्युतिकर&oldid=314993" इत्यस्माद् प्रतिप्राप्तम्