द्युत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युत्, ऌ ङ दीप्तौ । इति कविकल्पद्रुमः ॥ (भ्वां- आत्मं-अकं-सेट् ।) ऌ, अद्युतत् । ङ, द्योतते दिद्युते । इति दुर्गादासः ॥

द्युत्, पुं, (द्युत् दीप्तौ + क्विप् ।) किरणः । इति हेमचन्द्रः । २ । १४ ॥ (द्योतमाने, त्रि । यथा, ऋग्वेदे । १० । ९९ । २ । “स हि द्युता विद्युता वेति साम ॥” द्यु ल अभिसर्पणे + क्विप् तुगामश्च । अभिगा- मिनि । यथा, भट्टिः । ५ । ४७ । “हरामि रामसौमित्री मृगो भूत्वा मृगद्युतौ ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युत्¦ पु॰ द्युत--क्विप्।

१ किरणे हेमच॰।

२ द्योतमाने त्रि॰
“सहि द्युता विद्युता वेति साम” ऋ॰

१० ।

९९ ।

२ ।
“द्युताद्योतमानेन” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युत्¦ m. (द्युत्) A ray of light. E. द्युत् to shine, affix क्विप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युत् [dyut], 1 Ā. [द्योतते, द्युतित or द्योतित. -desid. दिद्युतिषते, दिद्योतिषते] To shine, be bright or brilliant; दिद्युते च यथा रविः. Bk.14.14;6.26;7.17;8.89. -Caus. (द्योतयति-ते)

To illuminate, irradiate; Bk.8.46; ते प्रभामण्डलैर्व्योम द्योतयन्तस्तपोधनाः Ku.6.4.

To make clear, explain, elucidate.

To express, mean. -With अभि (Caus.) to illuminate; तस्मिन्नभिद्योतितबन्धुपद्मे (भावं न बबन्ध) R.6.36. -वि to shine, be bright; व्यद्योतिष्ट सभावेद्यामसौ नरशिखित्रयी Śi.2.3;1.2.

द्युत् [dyut], m. A ray of light.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युत् mfn. advancing against , ( ifc. ) ib.

द्युत् cl.1 A1. द्योततेAV. MBh. (also ति)etc. ( pf. दिद्युते, p. तानRV. [See. Pa1n2. 7-4 , 67 ] , दिद्योतAV. ; द्युतुर्. TS. ; aor. अद्युतत्and अदिद्युतत्Br. ; अद्यौत्RV. Br. , अद्योतिष्टPa1n2. 1-3 , 91 ; iii , 1 , 55 , Ka1s3. p. P. द्युतत्A1. तानor द्युतानRV. ; fut. द्योतिष्यतिBr. ; ind.p. द्युतित्वाor द्योत्Pa1n2. 1-2 , 26 Ka1s3. ; -द्युत्यAitBr. )to shine , be bright or brilliant: Caus. द्योतयति( ते, Bhst2t2. ) to make bright , illuminate , irradiate MBh. Ka1v. ; to cause to appear , make clear or manifest , express , mean Shad2vBr. La1t2y. S3am2k. Sa1h. : Desid. देद्युतिषतिor दिद्योत्Pa1n2. 1-2 , 26 Ka1s3. : Intens. दविद्योत्, 3. pl. द्युततिRV. AV. Br. ; देद्युत्यतेPa1n2. 7-4 , 67 Ka1s3. , to shine , glitter , be bright or brilliant

द्युत् f. shining , splendour , ray of light RV. MBh. etc. (See. दन्त-).

द्युत् Caus. द्योतयति, to break , tear open AV. iv , 23 , 5 (See. अभिवि-, आ-).

"https://sa.wiktionary.org/w/index.php?title=द्युत्&oldid=315028" इत्यस्माद् प्रतिप्राप्तम्