द्युमत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युमत्¦ त्रि॰ द्यौः कान्तिरस्यास्ति दिव--मतुप् दिव उत्त्वम्। कान्तियुक्ते
“वीतिहोत्रं त्वा कवे! द्युमन्तम्” यजु॰

२ ।


“द्युमत्तमा सुप्रतीकस्यसूनोः”

२७ ।

११

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युमत् [dyumat], a.

Bright, brilliant; वितानानि द्युमन्ति च Bhāg. 1.81.3.

Clear, loud.

Strong, vigorous.

Calm, serene. -Comp. -गानम् a mode of chanting the Sāmaveda. -सेनः N. of a king of Śālva, and father of Satyavat, husband of Śāvitrī.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युमत्/ द्यु--मत् mfn. bright , light , brilliant , splendid , excellent RV. VS. BhP.

द्युमत्/ द्यु--मत् mfn. clear , loud , shrill RV. AV.

द्युमत्/ द्यु--मत् mfn. brisk , energetic , strong ib.

द्युमत्/ द्यु--मत् m. N. of a son of वसिष्ठBhP.

द्युमत्/ द्यु--मत् m. of दिवो-दास(= प्रतर्दन) , ib.

द्युमत्/ द्यु--मत् m. of मनुस्वारोचिषib.

द्युमत्/ द्यु--मत् m. N. of a minister of साल्वib.

द्युमत्/ द्यु--मत् n. eye ib. iv , 25 , 47

द्युमत्/ द्यु--मत् ind. clearly , brightly , loudly RV.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of the seven sons of वसिष्ठ; फलकम्:F1:  भा. IV. 1. ४१.फलकम्:/F a friend who accompanied पुरञ्जन when he went to Vibh- राजित. फलकम्:F2:  Ib. IV. २५. ४७.फलकम्:/F
(II)--a son of स्वारोचिष Manu. भा. VIII. 1. १९.
(III)--a son of दिवोदास and father of Alarka and others; (also known as Pratardana, शत्रुजित्, Vatsa, ऋतध्वज, and कुवलयाश्व). भा. IX. १७. 6.
(IV)--the minister of शाल्व, hit Pradyumna with his गद, but killed by the latter. भा. X. ७६. २६. २७; ७७. 1-3.
"https://sa.wiktionary.org/w/index.php?title=द्युमत्&oldid=431187" इत्यस्माद् प्रतिप्राप्तम्