द्युम्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युम्नम्, क्ली, (द्युमग्निं मनति अभ्यसत्यस्मै इति । म्ना + कः । “धनमिच्छेत् हुताशनात् ।” इति वचनात् धनफामानां अग्न्याराधनादस्य तथा- त्वम् ।) धनम् । इत्यमरः । २ । ९ । ९० ॥ (यथा, ऋग्वेदे । २ । २ । १० । “अस्माकं द्युम्नमधि पञ्च कृष्टिषूच्चा स्वर्ण शुशु- चीत दुष्टरम् ॥” द्युं तेजो मनतीति ।) बलम् । इति मेदिनी । ने, ११ ॥ (बलाधायकत्वात् अन्नम् । यथा, ऋग्वेदे । ९ । ८ । ८ । “वृष्टिं दिवः परि स्रव द्युम्नं पृथिव्या अधि ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युम्न नपुं।

द्रव्यम्

समानार्थक:द्रव्य,वित्त,स्वापतेय,रिक्थ,ऋक्थ,धन,वसु,हिरण्य,द्रविण,द्युम्न,अर्थ,रै,विभव,द्रविण,ग्रन्थ,साधन

2।9।90।2।3

द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु। हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि॥

 : नद्यादितरणे_देयमूल्यम्, अवश्यं_दीयमानद्रव्यम्, विक्रेयवस्तूनां_मूल्यम्, मूलधनम्, अधिकफलम्, निक्षेपः, स्वामिने_निक्षेपार्पणम्, क्रये_प्रसारितं_द्रव्यम्, क्रेतव्यमात्रके_द्रव्यम्, चौर्यधनम्, वेतनम्, द्यूते_लाप्यमानः, स्त्रीधनम्, मूलवणिग्धनम्, धनम्

पदार्थ-विभागः : धनम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युम्न¦ न॰ दिवं दीप्तिं मनति म्ना--क।

१ घने अमरः।

२ बले निघण्टुः। प्रत्युंन्तः। [Page3773-b+ 38]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युम्नम् [dyumnam], 1 Splendour, glory, lustre.

Energy, strength, power.

Wealth, property; धृष्टत्वादत्यमर्षित्वाद् द्युम्नाद्युत्संभवादपि । धृष्टद्युम्नः कुमारो$यं द्रुपदस्य भवत्विति ॥ Mb.1.167. 53.

Inspiration.

Sacrificial offering or oblation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युम्न n. splendour , glory , majesty , power , strength RV. AV. S3rS. MBh. i , 6406

द्युम्न n. enthusiasm , inspiration RV. VS.

द्युम्न n. wealth , possession(= धनNaigh. ii , 10 ) Das3.

द्युम्न n. food L.

द्युम्न n. N. of a सामन्A1rshBr.

द्युम्न m. N. of the author of RV. v , 53 , of a सामन्A1rshBr.

द्युम्न m. N. of the author of RV. v , 53

द्युम्न m. of a son of मनुand नड्वलाBhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of चाक्षुस Manu. भा. IV. १३. १६.
(II)--one of the ten branches of the Sukar- मान group of Devas. Br. IV. 1. ८८; वा. १००. ९२.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dyumna, according to Pischel,[१] denotes ‘raft’ in one passage of the Rigveda.[२]

  1. Zeitschrift der Deutschen Morgenländischen Gesellschaft, 35, 720 et seq.
  2. viii. 19, 14.
"https://sa.wiktionary.org/w/index.php?title=द्युम्न&oldid=500391" इत्यस्माद् प्रतिप्राप्तम्