सामग्री पर जाएँ

द्युम्निन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युम्निन् [dyumnin], a. Having wealth or oblations.

Majestic.

Inspired.

Powerful.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युम्निन्/ द्यु mfn. majestic , strong , powerful , inspired , fierce RV.

"https://sa.wiktionary.org/w/index.php?title=द्युम्निन्&oldid=315239" इत्यस्माद् प्रतिप्राप्तम्