द्युलोक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युलोक¦ पु॰ द्यौरेव लोकः दिव उत्त्वम्। स्वर्गलोके

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युलोक/ द्यु--लोक m. the -hheavenly world Br2A1rUp. (See. द्यौर्-ई).

"https://sa.wiktionary.org/w/index.php?title=द्युलोक&oldid=500392" इत्यस्माद् प्रतिप्राप्तम्