द्युषद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युष(स)द्¦ पु॰ दिवि सीदति सद--क्विप् पूर्वपदात् छन्दसिषत्वम् लोकेऽषत्वम्।

१ देवे

२ ग्रहे च
“मनःसु येषांद्युसदां न्यधीयत्” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युषद्¦ m. (-षद् or -षत्)
1. A god, a deity.
2. A planet. E. द्यु heaven, षद् to go, affix क्विप्; it is also written द्युसद्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्युषद्/ द्यु--षद् m. " sitting in -hheavenly " , a god Ra1jat.

द्युषद्/ द्यु--षद् m. a planet Gol.

"https://sa.wiktionary.org/w/index.php?title=द्युषद्&oldid=315303" इत्यस्माद् प्रतिप्राप्तम्