द्योत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्योतः, पुं, (द्युत् + भावे घञ् ।) प्रकाशः । (यथा, हरिवंशे । २३३ । २४ । “विद्युद्द्योतनिकाशेन मुकुटेनार्कवर्च्चसा ॥”) आतपः । इत्यमरः । १ । ४ । ३४ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्योत पुं।

आतपः

समानार्थक:प्रकाश,द्योत,आतप

1।3।34।2।4

स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः। रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः॥

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्योत¦ पु॰ द्युत--भावे घञ्।

१ प्रकाशे

२ आतपे अमरः। खद्योतः
“चन्द्रार्ककिरणद्योतम्” हरिवं॰

४३ अ॰
“विद्यु-द्द्योतनिकाशेन मुकुटेनार्कवर्चसा” हरिवम्॰

२४

१ अ॰। उत्कृष्टो द्योत् उद्द्योतः
“निरवद्यविद्योद्द्योतेन द्योति-तस्तत्त्वतोऽयमर्थः” दायभा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्योत¦ m. (-तः) Sun-shine, light, lustre, heat. E. द्युत् to shine, भावे घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्योतः [dyōtḥ], [द्युत् भावे घञ्]

Light, lustre, brilliance; as in खद्योत.

Sunshine.

Heat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्योत m. light , brilliance(See. ख-, चिन्त्य-, नख-)

द्योत m. sunshine , heat W.

द्योत See. ह्रिद्-द्.

"https://sa.wiktionary.org/w/index.php?title=द्योत&oldid=500393" इत्यस्माद् प्रतिप्राप्तम्