द्योतक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्योतक [dyōtaka], a. [द्युत्-ण्वुल्]

Shining.

Illuminating.

Explaining, making manifest, showing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्योतक/ द्यो mfn. shining , illuminating(See. ख-)

द्योतक/ द्यो mfn. ( ifc. )making clear , explaining Ra1jat. iii , 158

द्योतक/ द्यो mfn. expressing , meaning Sarvad.

"https://sa.wiktionary.org/w/index.php?title=द्योतक&oldid=315596" इत्यस्माद् प्रतिप्राप्तम्