द्यौ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्यौः, [ओ] स्त्री, (द्योतन्ते देवा यत्र । द्युत् + बाहुलकात् डोः ।) स्वर्गः । (यथा, महा- भारते । १ । ७४ । २८ । “आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्म्मश्च जानाति नरस्य वृत्तम् ॥”) आकाशम् । इत्यमरः । १ । १ । ६ ॥ (पुं, अष्ट- वसूनामन्यतमः । यथा, देवीभागवते । २ । ३ । ३५ । “पृथ्वादीनां वसूनाञ्च गध्ये कोऽपि वसूत्तमः । द्यौर्नामा तस्य भार्य्या या नन्दिनीं गां ददर्श ह ॥” अयमेव वशिष्ठशापात् पृथिव्यां जन्म परि- गृह्णन् भीष्म इति नाम्ना विख्यात आसीत् ॥ अस्य विवरणन्तु देवीभागवते २ स्कन्धे ३ अध्याये तथा महाभारते । १ । ९९ अध्याये द्रष्टव्यम् ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्यौ वृद्धिform of द्युin comp.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--sky; presented flowers to पृथु on his accession. भा. IV. १५. १८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DYAU (DYU) : One of the Aṣṭavasus (eight Vasus). (For particulars see under Aṣṭavasus).


_______________________________
*8th word in right half of page 266 (+offset) in original book.

DYU(DYAU) : One of the Aṣṭa Vasus (eight Vasus). This Vasu has another name Āpa. (For details see under Aṣṭavasus).


_______________________________
*9th word in right half of page 266 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=द्यौ&oldid=431195" इत्यस्माद् प्रतिप्राप्तम्