सामग्री पर जाएँ

द्रमिल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रमिल¦ पु॰ देशभेदे। तत्र भवः अण्। द्रामिल चाणक्ये पु॰तत्र भवे त्रि॰ हेम॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रमिल m. N. of a country (also = द्रविड) L.

द्रमिल m. of a lexicographer( v.l. द्रिम्)

द्रमिल m. pl. his school L. Cat.

"https://sa.wiktionary.org/w/index.php?title=द्रमिल&oldid=315910" इत्यस्माद् प्रतिप्राप्तम्