द्रम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रम् [dram], 1 P. (द्रमति) To go about, run, run about; वानरा दद्रुमुश्चा$थ Bk.14.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रम् cl.1 P. द्रमति( Naigh. ii , 14 )to run about , roam , wander Dha1tup. xiii , 23 ; pf. दद्रमुर्Bhat2t2. : Intens. दन्द्रम्यतेid. Kat2hUp. ii , 5. [ cf. द्राand 2. द्रु; Gk. ? , ? , ?.]

"https://sa.wiktionary.org/w/index.php?title=द्रम्&oldid=315917" इत्यस्माद् प्रतिप्राप्तम्