द्रम्म

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रम्म¦ पु॰ लीला॰ उक्ते षोडशपणे
“वराटकानां दशकद्वयंयत् सा काकिणी ताश्च पणचतस्रः। ते षोडश द्रम्मइहापि कीर्तितो द्रस्मैस्तथा षोडशभिश्च निष्कः”

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रम्मम् [drammam], A drachma: (a word derived from the Greek drachme), sixteenth part of a Niṣka (= 128 वराटकs); वराटकानां दशकद्वयं यत् सा काकिणी ताश्च पाणाश्चतस्रः । ते षोडश द्रम्म इहापि कीर्तितो द्रम्मैस्तथा षोडशकैश्च निष्कः ॥ Līlā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रम्म fr. and = Gk. ? Cat. Col.

"https://sa.wiktionary.org/w/index.php?title=द्रम्म&oldid=500396" इत्यस्माद् प्रतिप्राप्तम्