द्रव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रवः, पुं, (द्रु + “ऋदोरप् ।” ३ । ३ । ५७ । इति भावे अप् ।) परीहासः । पलायनम् । इत्यमरः । १ । ७ । ३२ ॥ (यथा, हरिवंशे । २११ । १० । “ततो दैत्यद्रवकरं पौराणं शङ्खमुत्तमम् ॥”) रसः । गतिः । इति विश्वः ॥ वेगः । इति शब्द- रत्नावली ॥ (यथा, हरिवंशे । १९३ । ५ । “तत्र शब्दगतिर्भूत्वा मारुतद्रवसम्भवः ॥” द्रवत्वरूपो गुणविशेषः । यथा, भाषापरि- च्छेदे । २८ । “गुरुणी द्वे रसवती द्वयोर्नैमित्तिको द्रवः ॥” आर्द्रे, त्रि । यथा, रघुः । ७ । ७ । “प्रसाधिकालम्बितमग्रपाद- माक्षिप्य काचित् द्रवरागमेव ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रव पुं।

क्रीडा

समानार्थक:द्रव,केलि,परीहास,क्रीडा,लीला,नर्मन्,देवन

1।7।32।2।1

हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः। द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च॥

 : कन्दुकादिक्रीडनम्, द्यूतक्रीडनम्

पदार्थ-विभागः : , क्रिया

द्रव पुं।

पलायनम्

समानार्थक:प्रद्राव,उद्द्राव,सन्द्राव,सन्दाव,विद्रव,द्रव,अपक्रम,अपयान

2।8।111।1।6

प्रद्रावोद्द्रावसंद्रावसंदावा विद्रवो द्रवः। अपक्रमोऽपयानं च रणे भङ्गः पराजयः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रव¦ पु॰ द्रु गतौ भावे अप्।

१ द्रवणे

२ पलायने

३ परीहामेअमरः।

४ गतौ

५ आसवे।

६ वेगे च द्रु--अच्।

७ क्षरण[Page3776-a+ 38] युक्ते त्रि॰।

८ द्रवत्वगुणयुक्तमात्रे त्रि॰
“आक्षिप्यकाचिद्द्रवरागमेव” कुमा॰
“द्रवः सङ्घातकठिनः” कुमा॰
“सर्वाणि द्रवाणि उदङ्मुखेन जुहोति” श्रुतिः
“गण्ड-स्थलाघर्षगलन्मदोदकद्रवद्रुमस्कन्धनिलायिनोऽलयः”
“म-दोदकद्रवकटभित्तिसङ्गिभिः” माघः न्यायोक्ते

९ द्रवत्व-रूपे गुणभेदे
“द्वयोर्नैमित्तिकोद्रवः” भाषा॰ द्रवत्वशब्देदृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रव¦ mfn. (-वः-वा-वं)
1. Dropping, oozing.
2. Flowing.
3. Fluid, liquid.
4. Fused, liquefied, melted. m. (-वः)
1. Going, motion.
2. Flight, retreat.
3. Sport, amusement.
4. Juice, essence, exudation.
5. Fusion, liquefaction.
6. Decoction.
7. Dropping, distilling, trickl- ing. E. द्रु to go, to go out of, to drop, affix भावे अप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रव [drava], a. [द्रु गतौ-भावे अप्]

Running (as a horse); सत्यो द्रवो द्रवरः पतङ्गरः Rv.4.4.2.

Dropping, oozing, wet, dripping; आक्षिप्य काचिद् द्रवरागमेव (पादम्) R.7.7.

Flowing, fluid.

Liquid (opp. कठिन); द्रवः संघातकठिनः (असि) Ku.2.11.

Melted, liquefied.

वः Going, walking about, motion.

Dropping, trickling, oozing, exudation.

Flight, retreat.

Play, amusement, sport.

Fluidity, liquefaction

A liquid substance, fluid; द्रव इव हृदयस्य प्रस्तरोद्भेदयोग्यः U.3.25;2.16.

Juice, essence; पिबत भागवतं रसमालयम् Bhāg.1.1.3.

Decoction.

Speed, velocity.

(in drama) The flying out against one's superior. (द्रवीकृ means 'to melt, liquefy'. द्रवीभू to be melted, as with pity &c.; द्रवीभवति मे मनः Mv.7.34; द्रवीभूतं प्रेम्णा तव हृदयमस्मिन् क्षण इव U.3.13; द्रवीभूतं मन्ये पतति जलरूपेण गगनम् Mk.5.25.

Comp. आधारः a small vessel or receiver.

the hands joined together and hollowed (= चुलुक q. v.). -इतर a. solid, hard; ससर्ज वृष्टिं परिरुग्णपादपां द्रवेतरेषां पयसामिवाश्मनाम् Ki.17.6. -उत्तर a. very fluid. -जः treacle. -द्रव्यम् a fluid substance.

रसा lac.

gum.

extract.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रव mfn. (fr. 2. द्रु)running (as a horse) RV. iv , 40 , 2

द्रव mfn. flowing , fluid , dropping , dripping , trickling or overflowing with( comp. ) Ka1t2h. Mn. MBh. Ka1v.

द्रव mfn. fused , liquefied , melted W.

द्रव m. going , quick motion , flight Hariv.

द्रव m. play , sport Ja1takam.

द्रव m. distilling , trickling , fluidity Bha1sha1p.

द्रव m. juice , essence , decoction

द्रव m. stream or gush of( comp. ) Ka1v.

द्रव m. ( dram. ) the flying out against one's superior Das3ar. Sa1h.

द्रव m. N. of one of the विश्वेदेवाs , Hcat.

"https://sa.wiktionary.org/w/index.php?title=द्रव&oldid=500397" इत्यस्माद् प्रतिप्राप्तम्