द्रवण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रवणम्, क्ली, (द्रु + भावे ल्युट् ।) गमनम् । (यथा, हरिवंशे । १९६ । ३९ । “ते रुदन्तो द्रवन्तश्च भगवन्तं पितामहम् । रोदनाद्द्रवणात् चैव ततो रुद्रा इति स्मृताः ॥”) क्षरणम् । अनुतापः ॥ द्रुधातोर्भावेऽनट् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रवण¦ n. (-णं)
1. Going.
2. Dropping, exuding.
3. Heat. E. द्रु to go, affix ल्युट् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रवण/ द्र n. running TBr. Hariv.

द्रवण/ द्र n. melting , becoming fluid , S3a1rn3gP.

द्रवण/ द्र n. dropping , exuding W.

द्रवण/ द्र n. heat W.

"https://sa.wiktionary.org/w/index.php?title=द्रवण&oldid=315953" इत्यस्माद् प्रतिप्राप्तम्