द्रवत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रवत्¦ उपभोगे अक॰ पर॰ सेट् द्रवस् इत्यत्र गणरत्ने कण्ड्वा॰गणे पाठान्तरम्। द्रवत्यति। अद्रवत्यीत्।

द्रवत्¦ त्रि॰ द्रु--शतृ।

१ क्षरणयुक्ते

२ शीघ्रे न॰ निरु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रवत्¦ mfn. (-वन्-वन्ती-वत्)
1. Trickling, oozing.
2. Running, flowing.
3. Going. f. (-न्ती)
1. A river in general.
2. A medicinal plant, (An- thericum tuberosum.) E. द्रु to go, affix शतृ |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रवत् [dravat], a.

Running, swift.

Trickling, oozing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रवत् mfn. running , swift RV. etc.

द्रवत् mfn. trickling , oozing W.

"https://sa.wiktionary.org/w/index.php?title=द्रवत्&oldid=315963" इत्यस्माद् प्रतिप्राप्तम्