द्रवन्ती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रवन्ती, स्त्री, (द्रवतीति । द्रु + शतृ + ङीप् ।) नदी । इति शब्दरत्नावली ॥ मूषिकपर्णी । मूषाकाणी छोटा इति भोयनी इति च हिन्दी भाषा । तत्पर्य्यायः । शम्बरी २ चित्रा ३ न्यग्रोधी ४ शतमूलिका ५ प्रत्यक्श्रेणी ६ वृषा ७ चण्डा ८ पत्रश्रेणी ९ आखुकर्णिका १० मूषिककर्णी ११ प्रतिपर्णशिफा १२ सहस्र- मूली १३ विक्रान्ता १४ । अस्य गुणाः । मधुर- त्वम् । शीतत्वम् । रसबन्धकारित्वम् । ज्वरक्रिमि- नाशित्वम् । शूलशमनत्वम् । रसायनत्वञ्च । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रवन्ती स्त्री।

मूषिकपर्णी

समानार्थक:चित्रा,उपचित्रा,न्यग्रोधी,द्रवन्ती,शम्बरी,वृषा,प्रत्यक्श्रेणी,सुतश्रेणी,रण्डा,मूषिकपर्णी

2।4।87।2।4

ऋष्यप्रोक्ता शूकशिम्बिः कपिकच्छुश्च मर्कटी। चित्रोपचित्रा न्यग्रोधी द्रवन्ती शम्बरी वृषा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रवन्ती [dravantī], 1 A river.

The plant Anthericum Juberosum (Mar. उंदिरकानी).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रवन्ती f. a river L.

द्रवन्ती f. Anthericum Juberosum Sus3r.

"https://sa.wiktionary.org/w/index.php?title=द्रवन्ती&oldid=316001" इत्यस्माद् प्रतिप्राप्तम्