द्रविण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रविणम्, क्ली, (द्रवति गच्छति द्रूयते प्राप्यते वेति । द्रु + “द्रुदक्षिभ्यामिनन् ।” उणां । २ । ५० । इति इनन् ।) धनम् । (यथाह कश्चित् । “द्रविणं परिमितममितव्ययिनं जनमाकुली- कुरुते । क्षीणाञ्चलमिव पीनस्तनजधजायाःकुलीनायाः ॥”) काञ्चनम् । बलम् । इत्यमरमेदिनीकरौ ॥ (यथा, महाभारते । १ । १०३ । १९ । “एवमुक्ता तु पुत्त्रेण भूरिद्रविणतेजसा । माता सत्यवती भीष्ममुवाच तदनन्तरम् ॥” पुं, धरनाम्नो वसोः पुत्त्रविशेषः । यथा, महा- भारते । १ । ६६ । २१ । “धरस्य पुत्त्रो द्रविणो हुतहव्यवहस्तथा ॥” पृथोः पुत्त्रविशेषश्च । यथा, भागवते । ४ । २२ । ५४ । “पुत्त्रानुत्पादयामास पञ्चार्च्चिष्यात्मसम्मतान् । विजिताश्वं धूम्रकेशं हर्य्यक्षं द्रविणं वृकम् ॥” कुशद्वीपस्थितसीमागिरिभेदः । यथा, भाग- वते । ५ । २० । १५ । “तेषां वर्षेषु सीमागिरयो नद्यश्चाभिज्ञाताः सप्तसप्तैव वभ्रुश्चतुः शृङ्गः कपिलश्चित्रकूटो देवा- नीक ऊर्द्ध्वरोमा द्रविण इति ॥” क्रौञ्चद्वीपस्थ- वर्षपुरुषविशेषः । यथा, भागवते । ५ । २० । २२ । “यासामग्भः पवित्रममलमुपयुञ्जानाः पुरुषर्षभ- द्रविणदेवकसंज्ञा वर्षपुरुषाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रविण नपुं।

सामर्थ्यम्

समानार्थक:द्रविण,तरस्,सहस्,बल,शौर्य,स्थामन्,शुष्म,शक्ति,पराक्रम,प्राण

2।8।102।1।1

द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च। शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

द्रविण नपुं।

द्रव्यम्

समानार्थक:द्रव्य,वित्त,स्वापतेय,रिक्थ,ऋक्थ,धन,वसु,हिरण्य,द्रविण,द्युम्न,अर्थ,रै,विभव,द्रविण,ग्रन्थ,साधन

2।9।90।2।2

द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु। हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि॥

 : नद्यादितरणे_देयमूल्यम्, अवश्यं_दीयमानद्रव्यम्, विक्रेयवस्तूनां_मूल्यम्, मूलधनम्, अधिकफलम्, निक्षेपः, स्वामिने_निक्षेपार्पणम्, क्रये_प्रसारितं_द्रव्यम्, क्रेतव्यमात्रके_द्रव्यम्, चौर्यधनम्, वेतनम्, द्यूते_लाप्यमानः, स्त्रीधनम्, मूलवणिग्धनम्, धनम्

पदार्थ-विभागः : धनम्

द्रविण नपुं।

द्रव्यम्

समानार्थक:द्रव्य,वित्त,स्वापतेय,रिक्थ,ऋक्थ,धन,वसु,हिरण्य,द्रविण,द्युम्न,अर्थ,रै,विभव,द्रविण,ग्रन्थ,साधन

3।3।52।2।2

वणिक्पथे च विपणिः सुरा प्रत्यक्च वारुणी। करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम्.।

 : नद्यादितरणे_देयमूल्यम्, अवश्यं_दीयमानद्रव्यम्, विक्रेयवस्तूनां_मूल्यम्, मूलधनम्, अधिकफलम्, निक्षेपः, स्वामिने_निक्षेपार्पणम्, क्रये_प्रसारितं_द्रव्यम्, क्रेतव्यमात्रके_द्रव्यम्, चौर्यधनम्, वेतनम्, द्यूते_लाप्यमानः, स्त्रीधनम्, मूलवणिग्धनम्, धनम्

पदार्थ-विभागः : धनम्

द्रविण नपुं।

बलम्

समानार्थक:द्रविण,वीर्य,सार,सहस्,ओजस्,तेजस्

3।3।52।2।2

वणिक्पथे च विपणिः सुरा प्रत्यक्च वारुणी। करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम्.।

वैशिष्ट्य : बलवान्

पदार्थ-विभागः : , गुणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रविण¦ न॰ द्रु--इनन्।

१ धने

२ काञ्चने मेदि॰।

३ बले

४ परा-क्रमे च निथ॰
“द्रविणं परिमितमधिकव्ययिनं जन-माकुलीकुरुते” उद्भ॰
“ज्ञातिभ्यो द्रविणं दत्त्वा कन्यार्थेचैव शक्तितः” मनुः।
“तेषां सदश्वभूयिष्ठास्तुङ्गाद्रविणराश-यः” रघुः।

५ पृथुनृपपुत्रभेदे पु॰ वैन्यस्तु वीर्यमहतामि-त्युपक्रमे
“पुत्रानुत्पादयामास पञ्चार्च्चिष्मान् प्रशंसितान्। विजिताश्वं धूम्रकेशं हर्यश्वं द्रविणं वृकम्” भाग॰

४ ।

२२ ।

५० तत्र बले
“बलेः पुत्रो महावीर्य्यो वाणोद्रविणवत्तरः” हरिवं॰

१६

१ अ॰ पराक्रमे
“बभूवतुस्ततस्तस्य पक्षौद्रविणवत्तरौ” भा॰ उद्यो॰

११

२ अ॰।

५ वाञ्छिते चद्रविणप्रदशब्दे दृश्यम्।

६ क्रौञ्चद्वीपस्थे वर्षपुरुषभेदेपु॰
“क्रौञ्चद्वीपस्थवर्षनदीना मम्भः पवित्रममल-मुपयुञ्जानाः पुरुषर्षभद्रविणदेवक संज्ञाः” भाग॰

५ ।

२० ।

१६

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रविण¦ n. (-णं)
1. Wealth, property, thing, substance.
2. Gold.
3. Strength, power. E. द्रु to go, इनन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रविणम् [draviṇam], [द्रु-इनन् Uṇ.2.5]

Wealth, money, property, substance; Ve.3.22; Pt.3.174; निमग्नानां यासु द्रविणमदिराघूर्णितदृशाम् Bv.4.29.

Gold; R.4.7; ज्ञातिभ्यो द्रविणं दत्त्वा कन्यार्थे चैव शक्तितः Ms.3.31.

Strength, power.

Valour, prowess; श्रोतुमिच्छामि चरितं भूरिद्रविणतेजसाम् Mb.3.1.8.

A thing, matter, material.

That of which anything is made.

A wish, desire. -Comp. -अधिपतिः, -ईश्वरः an epithet of Kubera. -उदयः acquirement of wealth; पराङ्मुखे विधौ चेत् स्यात् कथंचिद् द्रविणोदयः Pt.2.11. -उदस् m. fire. -नाशनः the plant Hyperanthera Moriaga (Mar. शेवगा). -प्रदः an epithet of Viṣṇu. सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः V. Sah.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रविण n. movable property (as opp. to house and field) , substance , goods( m. pl. BhP. v , 14 , 12 ), wealth , money RV. AV. Mn. MBh. etc.

द्रविण n. essence , substantiality , strength , power RV. AV. S3Br. R. etc.

द्रविण n. N. of a सामन्A1rshBr.

द्रविण m. N. of a son of वसुधर(or धव) MBh. Hariv. VP.

द्रविण m. of a son of पृथुBhP.

द्रविण m. of a mountain ib.

द्रविण m. pl. the inhabitants of a वर्षin क्रौञ्च-द्वीपib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of पृथु and Arcis; was entrusted with the northern kingdom by his elder brother. भा. IV. २२. ५४; २४. 2.
(II)--Mt. a hill of कुशद्वीप. भा. V. २०. १५.
(III)--a तुषित God. Br. II. ३६. १०.
(IV)--a son of Dhara, a Vasava. Br. III. 3. २२; M. 5. २३; २०३. 4; वा. ६६. २१.
(V)--a son of Dharma. Vi. I. १५. ११३. [page२-142+ ३१]
"https://sa.wiktionary.org/w/index.php?title=द्रविण&oldid=500400" इत्यस्माद् प्रतिप्राप्तम्