द्रष्टव्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रष्टव्य¦ त्रि॰ दृश--तव्य। साक्षात्कर्त्तव्ये
“आत्मा वा अरे द्र-ष्टव्यः श्रोतृव्यो मन्तव्यो निदिध्यासितव्यः” वृ॰ उ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रष्टव्य¦ mfn. (-व्यः-व्या-व्यं) To be seen, visible, apparent. E. दृश् to see, तव्य affix, and ऋ changed to र |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रष्टव्य [draṣṭavya], pot. p. [दृश्-तव्य]

To be seen, visible.

Perceptible.

Fit to be seen, investigated, or examined; आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः Bṛi. Up.2.4.5.

Lovely, pleasing to the sight, beautiful; त्वया द्रष्टव्यानां परं न दृष्टम् Ś.2; Bh.1.8.

To be understood.

To be regarded or considered as.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रष्टव्य mfn. (fr. दृश्.)to be seen , visible , apparent S3Br. MBh. Ka1v. etc.

द्रष्टव्य mfn. to be examined or investigated Ya1jn5.

द्रष्टव्य mfn. to be regarded or considered as( nom. ) MBh. R.

"https://sa.wiktionary.org/w/index.php?title=द्रष्टव्य&oldid=316657" इत्यस्माद् प्रतिप्राप्तम्