द्रा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रा, ल स्वप्ने । पलायने । इति कविकल्पद्रुमः ॥ (अदां-परं-अकं-अनिट् ।) स्वप्नो निद्रा । निपूर्ब्ब एव निद्रायामिति रमानाथः । ल, निद्राति निद्रालुः । द्राति चौरः पलायते इत्यर्थः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रा¦ स्वप्ने पलायने अदा॰ अक॰ अनिट्। द्राति अद्रासीत्। दद्रौ पलायनं बहुलायासेन गतिः तत्र सक॰।
“मतयो-दस्म दद्रुः” ऋ॰

१ ।

६२ ।

११ । द्रापयति
“एष वै तं द्रापयतियं दिद्रापयिषति” शत॰ ब्रा॰

९ ।

१ ।

१ ।

२४ । अप + अप-सरणे
“अप द्राह्यवीरहः” अथ॰

६ ।

१४ ।


“माप द्रा-न्त्वरातयः”

६ ।

१२

९ ।

१ नि + मेध्यानाडीसंयोगरूपनिद्रायाम् अक॰।
“तदा निद-द्रावुपपल्वलं खगः” नैष॰। प्र + प्रकर्षेण पलायने प्रद्राणः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रा¦ r. 2nd cl. (द्राति)
1. To fly, to run away.
2. To be ashamed or spoiled. अदा० प० अक० अनिट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रा [drā], 2 P. (द्राति, द्राण)

To sleep.

To run, make haste.

To fly, run away.

To be ashamed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रा See. द्रै.

द्रा cl.2 P. द्राति( Impv. द्रातु, द्रान्तुRV. AV. ; pf दद्रुर्, p. A1. दद्राणRV. Page501,3 ; aor. अद्रासीत्; Subj. द्रासत्ib. ) , to run , make haste: Caus. द्रापयति( Desid. of Caus. दिद्रापयिषति) S3Br. ; aor. अदिद्रपत्Siddh. : Intens. दरिद्रातिTS. ; 3 pl. दरिद्रतिHit. ; to run hither and thither; to be in need or poor: Desid. of Intens. दिदरिद्रासतिand दिदरिद्रिषतिPa1n2. 6-1 , 14 Va1rtt. 2 Pat. [ cf. 2. द्रुand द्रम्; Gk. ? , ?.]

"https://sa.wiktionary.org/w/index.php?title=द्रा&oldid=316709" इत्यस्माद् प्रतिप्राप्तम्